Declension table of ?aurdhvadaihikā

Deva

FeminineSingularDualPlural
Nominativeaurdhvadaihikā aurdhvadaihike aurdhvadaihikāḥ
Vocativeaurdhvadaihike aurdhvadaihike aurdhvadaihikāḥ
Accusativeaurdhvadaihikām aurdhvadaihike aurdhvadaihikāḥ
Instrumentalaurdhvadaihikayā aurdhvadaihikābhyām aurdhvadaihikābhiḥ
Dativeaurdhvadaihikāyai aurdhvadaihikābhyām aurdhvadaihikābhyaḥ
Ablativeaurdhvadaihikāyāḥ aurdhvadaihikābhyām aurdhvadaihikābhyaḥ
Genitiveaurdhvadaihikāyāḥ aurdhvadaihikayoḥ aurdhvadaihikānām
Locativeaurdhvadaihikāyām aurdhvadaihikayoḥ aurdhvadaihikāsu

Adverb -aurdhvadaihikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria