Declension table of ?aurdhvabhaktikā

Deva

FeminineSingularDualPlural
Nominativeaurdhvabhaktikā aurdhvabhaktike aurdhvabhaktikāḥ
Vocativeaurdhvabhaktike aurdhvabhaktike aurdhvabhaktikāḥ
Accusativeaurdhvabhaktikām aurdhvabhaktike aurdhvabhaktikāḥ
Instrumentalaurdhvabhaktikayā aurdhvabhaktikābhyām aurdhvabhaktikābhiḥ
Dativeaurdhvabhaktikāyai aurdhvabhaktikābhyām aurdhvabhaktikābhyaḥ
Ablativeaurdhvabhaktikāyāḥ aurdhvabhaktikābhyām aurdhvabhaktikābhyaḥ
Genitiveaurdhvabhaktikāyāḥ aurdhvabhaktikayoḥ aurdhvabhaktikānām
Locativeaurdhvabhaktikāyām aurdhvabhaktikayoḥ aurdhvabhaktikāsu

Adverb -aurdhvabhaktikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria