Declension table of ?aurdhvabhaktikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aurdhvabhaktikā | aurdhvabhaktike | aurdhvabhaktikāḥ |
Vocative | aurdhvabhaktike | aurdhvabhaktike | aurdhvabhaktikāḥ |
Accusative | aurdhvabhaktikām | aurdhvabhaktike | aurdhvabhaktikāḥ |
Instrumental | aurdhvabhaktikayā | aurdhvabhaktikābhyām | aurdhvabhaktikābhiḥ |
Dative | aurdhvabhaktikāyai | aurdhvabhaktikābhyām | aurdhvabhaktikābhyaḥ |
Ablative | aurdhvabhaktikāyāḥ | aurdhvabhaktikābhyām | aurdhvabhaktikābhyaḥ |
Genitive | aurdhvabhaktikāyāḥ | aurdhvabhaktikayoḥ | aurdhvabhaktikānām |
Locative | aurdhvabhaktikāyām | aurdhvabhaktikayoḥ | aurdhvabhaktikāsu |