Declension table of ?aurdhvandamikā

Deva

FeminineSingularDualPlural
Nominativeaurdhvandamikā aurdhvandamike aurdhvandamikāḥ
Vocativeaurdhvandamike aurdhvandamike aurdhvandamikāḥ
Accusativeaurdhvandamikām aurdhvandamike aurdhvandamikāḥ
Instrumentalaurdhvandamikayā aurdhvandamikābhyām aurdhvandamikābhiḥ
Dativeaurdhvandamikāyai aurdhvandamikābhyām aurdhvandamikābhyaḥ
Ablativeaurdhvandamikāyāḥ aurdhvandamikābhyām aurdhvandamikābhyaḥ
Genitiveaurdhvandamikāyāḥ aurdhvandamikayoḥ aurdhvandamikānām
Locativeaurdhvandamikāyām aurdhvandamikayoḥ aurdhvandamikāsu

Adverb -aurdhvandamikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria