Declension table of ?aurabhrika

Deva

NeuterSingularDualPlural
Nominativeaurabhrikam aurabhrike aurabhrikāṇi
Vocativeaurabhrika aurabhrike aurabhrikāṇi
Accusativeaurabhrikam aurabhrike aurabhrikāṇi
Instrumentalaurabhrikeṇa aurabhrikābhyām aurabhrikaiḥ
Dativeaurabhrikāya aurabhrikābhyām aurabhrikebhyaḥ
Ablativeaurabhrikāt aurabhrikābhyām aurabhrikebhyaḥ
Genitiveaurabhrikasya aurabhrikayoḥ aurabhrikāṇām
Locativeaurabhrike aurabhrikayoḥ aurabhrikeṣu

Compound aurabhrika -

Adverb -aurabhrikam -aurabhrikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria