Declension table of ?aurabhraka

Deva

NeuterSingularDualPlural
Nominativeaurabhrakam aurabhrake aurabhrakāṇi
Vocativeaurabhraka aurabhrake aurabhrakāṇi
Accusativeaurabhrakam aurabhrake aurabhrakāṇi
Instrumentalaurabhrakeṇa aurabhrakābhyām aurabhrakaiḥ
Dativeaurabhrakāya aurabhrakābhyām aurabhrakebhyaḥ
Ablativeaurabhrakāt aurabhrakābhyām aurabhrakebhyaḥ
Genitiveaurabhrakasya aurabhrakayoḥ aurabhrakāṇām
Locativeaurabhrake aurabhrakayoḥ aurabhrakeṣu

Compound aurabhraka -

Adverb -aurabhrakam -aurabhrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria