Declension table of ?aurṇanābhaka

Deva

NeuterSingularDualPlural
Nominativeaurṇanābhakam aurṇanābhake aurṇanābhakāni
Vocativeaurṇanābhaka aurṇanābhake aurṇanābhakāni
Accusativeaurṇanābhakam aurṇanābhake aurṇanābhakāni
Instrumentalaurṇanābhakena aurṇanābhakābhyām aurṇanābhakaiḥ
Dativeaurṇanābhakāya aurṇanābhakābhyām aurṇanābhakebhyaḥ
Ablativeaurṇanābhakāt aurṇanābhakābhyām aurṇanābhakebhyaḥ
Genitiveaurṇanābhakasya aurṇanābhakayoḥ aurṇanābhakānām
Locativeaurṇanābhake aurṇanābhakayoḥ aurṇanābhakeṣu

Compound aurṇanābhaka -

Adverb -aurṇanābhakam -aurṇanābhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria