Declension table of ?aurṇāyava

Deva

NeuterSingularDualPlural
Nominativeaurṇāyavam aurṇāyave aurṇāyavāni
Vocativeaurṇāyava aurṇāyave aurṇāyavāni
Accusativeaurṇāyavam aurṇāyave aurṇāyavāni
Instrumentalaurṇāyavena aurṇāyavābhyām aurṇāyavaiḥ
Dativeaurṇāyavāya aurṇāyavābhyām aurṇāyavebhyaḥ
Ablativeaurṇāyavāt aurṇāyavābhyām aurṇāyavebhyaḥ
Genitiveaurṇāyavasya aurṇāyavayoḥ aurṇāyavānām
Locativeaurṇāyave aurṇāyavayoḥ aurṇāyaveṣu

Compound aurṇāyava -

Adverb -aurṇāyavam -aurṇāyavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria