Declension table of ?aupaśada

Deva

MasculineSingularDualPlural
Nominativeaupaśadaḥ aupaśadau aupaśadāḥ
Vocativeaupaśada aupaśadau aupaśadāḥ
Accusativeaupaśadam aupaśadau aupaśadān
Instrumentalaupaśadena aupaśadābhyām aupaśadaiḥ aupaśadebhiḥ
Dativeaupaśadāya aupaśadābhyām aupaśadebhyaḥ
Ablativeaupaśadāt aupaśadābhyām aupaśadebhyaḥ
Genitiveaupaśadasya aupaśadayoḥ aupaśadānām
Locativeaupaśade aupaśadayoḥ aupaśadeṣu

Compound aupaśada -

Adverb -aupaśadam -aupaśadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria