Declension table of ?aupaveṣikā

Deva

FeminineSingularDualPlural
Nominativeaupaveṣikā aupaveṣike aupaveṣikāḥ
Vocativeaupaveṣike aupaveṣike aupaveṣikāḥ
Accusativeaupaveṣikām aupaveṣike aupaveṣikāḥ
Instrumentalaupaveṣikayā aupaveṣikābhyām aupaveṣikābhiḥ
Dativeaupaveṣikāyai aupaveṣikābhyām aupaveṣikābhyaḥ
Ablativeaupaveṣikāyāḥ aupaveṣikābhyām aupaveṣikābhyaḥ
Genitiveaupaveṣikāyāḥ aupaveṣikayoḥ aupaveṣikāṇām
Locativeaupaveṣikāyām aupaveṣikayoḥ aupaveṣikāsu

Adverb -aupaveṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria