Declension table of ?aupaveṣika

Deva

NeuterSingularDualPlural
Nominativeaupaveṣikam aupaveṣike aupaveṣikāṇi
Vocativeaupaveṣika aupaveṣike aupaveṣikāṇi
Accusativeaupaveṣikam aupaveṣike aupaveṣikāṇi
Instrumentalaupaveṣikeṇa aupaveṣikābhyām aupaveṣikaiḥ
Dativeaupaveṣikāya aupaveṣikābhyām aupaveṣikebhyaḥ
Ablativeaupaveṣikāt aupaveṣikābhyām aupaveṣikebhyaḥ
Genitiveaupaveṣikasya aupaveṣikayoḥ aupaveṣikāṇām
Locativeaupaveṣike aupaveṣikayoḥ aupaveṣikeṣu

Compound aupaveṣika -

Adverb -aupaveṣikam -aupaveṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria