Declension table of ?aupaveṣika

Deva

MasculineSingularDualPlural
Nominativeaupaveṣikaḥ aupaveṣikau aupaveṣikāḥ
Vocativeaupaveṣika aupaveṣikau aupaveṣikāḥ
Accusativeaupaveṣikam aupaveṣikau aupaveṣikān
Instrumentalaupaveṣikeṇa aupaveṣikābhyām aupaveṣikaiḥ aupaveṣikebhiḥ
Dativeaupaveṣikāya aupaveṣikābhyām aupaveṣikebhyaḥ
Ablativeaupaveṣikāt aupaveṣikābhyām aupaveṣikebhyaḥ
Genitiveaupaveṣikasya aupaveṣikayoḥ aupaveṣikāṇām
Locativeaupaveṣike aupaveṣikayoḥ aupaveṣikeṣu

Compound aupaveṣika -

Adverb -aupaveṣikam -aupaveṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria