Declension table of ?aupavastha

Deva

NeuterSingularDualPlural
Nominativeaupavastham aupavasthe aupavasthāni
Vocativeaupavastha aupavasthe aupavasthāni
Accusativeaupavastham aupavasthe aupavasthāni
Instrumentalaupavasthena aupavasthābhyām aupavasthaiḥ
Dativeaupavasthāya aupavasthābhyām aupavasthebhyaḥ
Ablativeaupavasthāt aupavasthābhyām aupavasthebhyaḥ
Genitiveaupavasthasya aupavasthayoḥ aupavasthānām
Locativeaupavasthe aupavasthayoḥ aupavastheṣu

Compound aupavastha -

Adverb -aupavastham -aupavasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria