Declension table of ?aupavasta

Deva

NeuterSingularDualPlural
Nominativeaupavastam aupavaste aupavastāni
Vocativeaupavasta aupavaste aupavastāni
Accusativeaupavastam aupavaste aupavastāni
Instrumentalaupavastena aupavastābhyām aupavastaiḥ
Dativeaupavastāya aupavastābhyām aupavastebhyaḥ
Ablativeaupavastāt aupavastābhyām aupavastebhyaḥ
Genitiveaupavastasya aupavastayoḥ aupavastānām
Locativeaupavaste aupavastayoḥ aupavasteṣu

Compound aupavasta -

Adverb -aupavastam -aupavastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria