Declension table of ?aupavāsika

Deva

NeuterSingularDualPlural
Nominativeaupavāsikam aupavāsike aupavāsikāni
Vocativeaupavāsika aupavāsike aupavāsikāni
Accusativeaupavāsikam aupavāsike aupavāsikāni
Instrumentalaupavāsikena aupavāsikābhyām aupavāsikaiḥ
Dativeaupavāsikāya aupavāsikābhyām aupavāsikebhyaḥ
Ablativeaupavāsikāt aupavāsikābhyām aupavāsikebhyaḥ
Genitiveaupavāsikasya aupavāsikayoḥ aupavāsikānām
Locativeaupavāsike aupavāsikayoḥ aupavāsikeṣu

Compound aupavāsika -

Adverb -aupavāsikam -aupavāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria