Declension table of ?aupasthika

Deva

NeuterSingularDualPlural
Nominativeaupasthikam aupasthike aupasthikāni
Vocativeaupasthika aupasthike aupasthikāni
Accusativeaupasthikam aupasthike aupasthikāni
Instrumentalaupasthikena aupasthikābhyām aupasthikaiḥ
Dativeaupasthikāya aupasthikābhyām aupasthikebhyaḥ
Ablativeaupasthikāt aupasthikābhyām aupasthikebhyaḥ
Genitiveaupasthikasya aupasthikayoḥ aupasthikānām
Locativeaupasthike aupasthikayoḥ aupasthikeṣu

Compound aupasthika -

Adverb -aupasthikam -aupasthikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria