Declension table of ?aupasthika

Deva

MasculineSingularDualPlural
Nominativeaupasthikaḥ aupasthikau aupasthikāḥ
Vocativeaupasthika aupasthikau aupasthikāḥ
Accusativeaupasthikam aupasthikau aupasthikān
Instrumentalaupasthikena aupasthikābhyām aupasthikaiḥ aupasthikebhiḥ
Dativeaupasthikāya aupasthikābhyām aupasthikebhyaḥ
Ablativeaupasthikāt aupasthikābhyām aupasthikebhyaḥ
Genitiveaupasthikasya aupasthikayoḥ aupasthikānām
Locativeaupasthike aupasthikayoḥ aupasthikeṣu

Compound aupasthika -

Adverb -aupasthikam -aupasthikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria