Declension table of ?aupasthānika

Deva

NeuterSingularDualPlural
Nominativeaupasthānikam aupasthānike aupasthānikāni
Vocativeaupasthānika aupasthānike aupasthānikāni
Accusativeaupasthānikam aupasthānike aupasthānikāni
Instrumentalaupasthānikena aupasthānikābhyām aupasthānikaiḥ
Dativeaupasthānikāya aupasthānikābhyām aupasthānikebhyaḥ
Ablativeaupasthānikāt aupasthānikābhyām aupasthānikebhyaḥ
Genitiveaupasthānikasya aupasthānikayoḥ aupasthānikānām
Locativeaupasthānike aupasthānikayoḥ aupasthānikeṣu

Compound aupasthānika -

Adverb -aupasthānikam -aupasthānikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria