Declension table of ?aupasthānika

Deva

MasculineSingularDualPlural
Nominativeaupasthānikaḥ aupasthānikau aupasthānikāḥ
Vocativeaupasthānika aupasthānikau aupasthānikāḥ
Accusativeaupasthānikam aupasthānikau aupasthānikān
Instrumentalaupasthānikena aupasthānikābhyām aupasthānikaiḥ aupasthānikebhiḥ
Dativeaupasthānikāya aupasthānikābhyām aupasthānikebhyaḥ
Ablativeaupasthānikāt aupasthānikābhyām aupasthānikebhyaḥ
Genitiveaupasthānikasya aupasthānikayoḥ aupasthānikānām
Locativeaupasthānike aupasthānikayoḥ aupasthānikeṣu

Compound aupasthānika -

Adverb -aupasthānikam -aupasthānikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria