Declension table of ?aupasada

Deva

MasculineSingularDualPlural
Nominativeaupasadaḥ aupasadau aupasadāḥ
Vocativeaupasada aupasadau aupasadāḥ
Accusativeaupasadam aupasadau aupasadān
Instrumentalaupasadena aupasadābhyām aupasadaiḥ aupasadebhiḥ
Dativeaupasadāya aupasadābhyām aupasadebhyaḥ
Ablativeaupasadāt aupasadābhyām aupasadebhyaḥ
Genitiveaupasadasya aupasadayoḥ aupasadānām
Locativeaupasade aupasadayoḥ aupasadeṣu

Compound aupasada -

Adverb -aupasadam -aupasadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria