Declension table of ?aupasaṅkramaṇa

Deva

MasculineSingularDualPlural
Nominativeaupasaṅkramaṇaḥ aupasaṅkramaṇau aupasaṅkramaṇāḥ
Vocativeaupasaṅkramaṇa aupasaṅkramaṇau aupasaṅkramaṇāḥ
Accusativeaupasaṅkramaṇam aupasaṅkramaṇau aupasaṅkramaṇān
Instrumentalaupasaṅkramaṇena aupasaṅkramaṇābhyām aupasaṅkramaṇaiḥ aupasaṅkramaṇebhiḥ
Dativeaupasaṅkramaṇāya aupasaṅkramaṇābhyām aupasaṅkramaṇebhyaḥ
Ablativeaupasaṅkramaṇāt aupasaṅkramaṇābhyām aupasaṅkramaṇebhyaḥ
Genitiveaupasaṅkramaṇasya aupasaṅkramaṇayoḥ aupasaṅkramaṇānām
Locativeaupasaṅkramaṇe aupasaṅkramaṇayoḥ aupasaṅkramaṇeṣu

Compound aupasaṅkramaṇa -

Adverb -aupasaṅkramaṇam -aupasaṅkramaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria