Declension table of ?aupasaṅkhyānikā

Deva

FeminineSingularDualPlural
Nominativeaupasaṅkhyānikā aupasaṅkhyānike aupasaṅkhyānikāḥ
Vocativeaupasaṅkhyānike aupasaṅkhyānike aupasaṅkhyānikāḥ
Accusativeaupasaṅkhyānikām aupasaṅkhyānike aupasaṅkhyānikāḥ
Instrumentalaupasaṅkhyānikayā aupasaṅkhyānikābhyām aupasaṅkhyānikābhiḥ
Dativeaupasaṅkhyānikāyai aupasaṅkhyānikābhyām aupasaṅkhyānikābhyaḥ
Ablativeaupasaṅkhyānikāyāḥ aupasaṅkhyānikābhyām aupasaṅkhyānikābhyaḥ
Genitiveaupasaṅkhyānikāyāḥ aupasaṅkhyānikayoḥ aupasaṅkhyānikānām
Locativeaupasaṅkhyānikāyām aupasaṅkhyānikayoḥ aupasaṅkhyānikāsu

Adverb -aupasaṅkhyānikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria