Declension table of ?auparodhikā

Deva

FeminineSingularDualPlural
Nominativeauparodhikā auparodhike auparodhikāḥ
Vocativeauparodhike auparodhike auparodhikāḥ
Accusativeauparodhikām auparodhike auparodhikāḥ
Instrumentalauparodhikayā auparodhikābhyām auparodhikābhiḥ
Dativeauparodhikāyai auparodhikābhyām auparodhikābhyaḥ
Ablativeauparodhikāyāḥ auparodhikābhyām auparodhikābhyaḥ
Genitiveauparodhikāyāḥ auparodhikayoḥ auparodhikānām
Locativeauparodhikāyām auparodhikayoḥ auparodhikāsu

Adverb -auparodhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria