Declension table of ?aupariṣṭa

Deva

NeuterSingularDualPlural
Nominativeaupariṣṭam aupariṣṭe aupariṣṭāni
Vocativeaupariṣṭa aupariṣṭe aupariṣṭāni
Accusativeaupariṣṭam aupariṣṭe aupariṣṭāni
Instrumentalaupariṣṭena aupariṣṭābhyām aupariṣṭaiḥ
Dativeaupariṣṭāya aupariṣṭābhyām aupariṣṭebhyaḥ
Ablativeaupariṣṭāt aupariṣṭābhyām aupariṣṭebhyaḥ
Genitiveaupariṣṭasya aupariṣṭayoḥ aupariṣṭānām
Locativeaupariṣṭe aupariṣṭayoḥ aupariṣṭeṣu

Compound aupariṣṭa -

Adverb -aupariṣṭam -aupariṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria