Declension table of ?auparava

Deva

NeuterSingularDualPlural
Nominativeauparavam auparave auparavāṇi
Vocativeauparava auparave auparavāṇi
Accusativeauparavam auparave auparavāṇi
Instrumentalauparaveṇa auparavābhyām auparavaiḥ
Dativeauparavāya auparavābhyām auparavebhyaḥ
Ablativeauparavāt auparavābhyām auparavebhyaḥ
Genitiveauparavasya auparavayoḥ auparavāṇām
Locativeauparave auparavayoḥ auparaveṣu

Compound auparava -

Adverb -auparavam -auparavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria