Declension table of ?aupara

Deva

MasculineSingularDualPlural
Nominativeauparaḥ auparau auparāḥ
Vocativeaupara auparau auparāḥ
Accusativeauparam auparau auparān
Instrumentalaupareṇa auparābhyām auparaiḥ auparebhiḥ
Dativeauparāya auparābhyām auparebhyaḥ
Ablativeauparāt auparābhyām auparebhyaḥ
Genitiveauparasya auparayoḥ auparāṇām
Locativeaupare auparayoḥ aupareṣu

Compound aupara -

Adverb -auparam -auparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria