Declension table of ?aupaniṣadika

Deva

MasculineSingularDualPlural
Nominativeaupaniṣadikaḥ aupaniṣadikau aupaniṣadikāḥ
Vocativeaupaniṣadika aupaniṣadikau aupaniṣadikāḥ
Accusativeaupaniṣadikam aupaniṣadikau aupaniṣadikān
Instrumentalaupaniṣadikena aupaniṣadikābhyām aupaniṣadikaiḥ aupaniṣadikebhiḥ
Dativeaupaniṣadikāya aupaniṣadikābhyām aupaniṣadikebhyaḥ
Ablativeaupaniṣadikāt aupaniṣadikābhyām aupaniṣadikebhyaḥ
Genitiveaupaniṣadikasya aupaniṣadikayoḥ aupaniṣadikānām
Locativeaupaniṣadike aupaniṣadikayoḥ aupaniṣadikeṣu

Compound aupaniṣadika -

Adverb -aupaniṣadikam -aupaniṣadikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria