Declension table of ?aupamānika

Deva

NeuterSingularDualPlural
Nominativeaupamānikam aupamānike aupamānikāni
Vocativeaupamānika aupamānike aupamānikāni
Accusativeaupamānikam aupamānike aupamānikāni
Instrumentalaupamānikena aupamānikābhyām aupamānikaiḥ
Dativeaupamānikāya aupamānikābhyām aupamānikebhyaḥ
Ablativeaupamānikāt aupamānikābhyām aupamānikebhyaḥ
Genitiveaupamānikasya aupamānikayoḥ aupamānikānām
Locativeaupamānike aupamānikayoḥ aupamānikeṣu

Compound aupamānika -

Adverb -aupamānikam -aupamānikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria