Declension table of ?aupamānika

Deva

MasculineSingularDualPlural
Nominativeaupamānikaḥ aupamānikau aupamānikāḥ
Vocativeaupamānika aupamānikau aupamānikāḥ
Accusativeaupamānikam aupamānikau aupamānikān
Instrumentalaupamānikena aupamānikābhyām aupamānikaiḥ aupamānikebhiḥ
Dativeaupamānikāya aupamānikābhyām aupamānikebhyaḥ
Ablativeaupamānikāt aupamānikābhyām aupamānikebhyaḥ
Genitiveaupamānikasya aupamānikayoḥ aupamānikānām
Locativeaupamānike aupamānikayoḥ aupamānikeṣu

Compound aupamānika -

Adverb -aupamānikam -aupamānikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria