Declension table of ?aupakarṇikā

Deva

FeminineSingularDualPlural
Nominativeaupakarṇikā aupakarṇike aupakarṇikāḥ
Vocativeaupakarṇike aupakarṇike aupakarṇikāḥ
Accusativeaupakarṇikām aupakarṇike aupakarṇikāḥ
Instrumentalaupakarṇikayā aupakarṇikābhyām aupakarṇikābhiḥ
Dativeaupakarṇikāyai aupakarṇikābhyām aupakarṇikābhyaḥ
Ablativeaupakarṇikāyāḥ aupakarṇikābhyām aupakarṇikābhyaḥ
Genitiveaupakarṇikāyāḥ aupakarṇikayoḥ aupakarṇikānām
Locativeaupakarṇikāyām aupakarṇikayoḥ aupakarṇikāsu

Adverb -aupakarṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria