Declension table of ?aupakalāpya

Deva

MasculineSingularDualPlural
Nominativeaupakalāpyaḥ aupakalāpyau aupakalāpyāḥ
Vocativeaupakalāpya aupakalāpyau aupakalāpyāḥ
Accusativeaupakalāpyam aupakalāpyau aupakalāpyān
Instrumentalaupakalāpyena aupakalāpyābhyām aupakalāpyaiḥ aupakalāpyebhiḥ
Dativeaupakalāpyāya aupakalāpyābhyām aupakalāpyebhyaḥ
Ablativeaupakalāpyāt aupakalāpyābhyām aupakalāpyebhyaḥ
Genitiveaupakalāpyasya aupakalāpyayoḥ aupakalāpyānām
Locativeaupakalāpye aupakalāpyayoḥ aupakalāpyeṣu

Compound aupakalāpya -

Adverb -aupakalāpyam -aupakalāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria