Declension table of ?aupahārika

Deva

MasculineSingularDualPlural
Nominativeaupahārikaḥ aupahārikau aupahārikāḥ
Vocativeaupahārika aupahārikau aupahārikāḥ
Accusativeaupahārikam aupahārikau aupahārikān
Instrumentalaupahārikeṇa aupahārikābhyām aupahārikaiḥ aupahārikebhiḥ
Dativeaupahārikāya aupahārikābhyām aupahārikebhyaḥ
Ablativeaupahārikāt aupahārikābhyām aupahārikebhyaḥ
Genitiveaupahārikasya aupahārikayoḥ aupahārikāṇām
Locativeaupahārike aupahārikayoḥ aupahārikeṣu

Compound aupahārika -

Adverb -aupahārikam -aupahārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria