Declension table of ?aupadravika

Deva

MasculineSingularDualPlural
Nominativeaupadravikaḥ aupadravikau aupadravikāḥ
Vocativeaupadravika aupadravikau aupadravikāḥ
Accusativeaupadravikam aupadravikau aupadravikān
Instrumentalaupadravikeṇa aupadravikābhyām aupadravikaiḥ aupadravikebhiḥ
Dativeaupadravikāya aupadravikābhyām aupadravikebhyaḥ
Ablativeaupadravikāt aupadravikābhyām aupadravikebhyaḥ
Genitiveaupadravikasya aupadravikayoḥ aupadravikāṇām
Locativeaupadravike aupadravikayoḥ aupadravikeṣu

Compound aupadravika -

Adverb -aupadravikam -aupadravikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria