Declension table of ?aupadhikā

Deva

FeminineSingularDualPlural
Nominativeaupadhikā aupadhike aupadhikāḥ
Vocativeaupadhike aupadhike aupadhikāḥ
Accusativeaupadhikām aupadhike aupadhikāḥ
Instrumentalaupadhikayā aupadhikābhyām aupadhikābhiḥ
Dativeaupadhikāyai aupadhikābhyām aupadhikābhyaḥ
Ablativeaupadhikāyāḥ aupadhikābhyām aupadhikābhyaḥ
Genitiveaupadhikāyāḥ aupadhikayoḥ aupadhikānām
Locativeaupadhikāyām aupadhikayoḥ aupadhikāsu

Adverb -aupadhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria