Declension table of ?aupadhenava

Deva

MasculineSingularDualPlural
Nominativeaupadhenavaḥ aupadhenavau aupadhenavāḥ
Vocativeaupadhenava aupadhenavau aupadhenavāḥ
Accusativeaupadhenavam aupadhenavau aupadhenavān
Instrumentalaupadhenavena aupadhenavābhyām aupadhenavaiḥ aupadhenavebhiḥ
Dativeaupadhenavāya aupadhenavābhyām aupadhenavebhyaḥ
Ablativeaupadhenavāt aupadhenavābhyām aupadhenavebhyaḥ
Genitiveaupadhenavasya aupadhenavayoḥ aupadhenavānām
Locativeaupadhenave aupadhenavayoḥ aupadhenaveṣu

Compound aupadhenava -

Adverb -aupadhenavam -aupadhenavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria