Declension table of ?aupadharmya

Deva

NeuterSingularDualPlural
Nominativeaupadharmyam aupadharmye aupadharmyāṇi
Vocativeaupadharmya aupadharmye aupadharmyāṇi
Accusativeaupadharmyam aupadharmye aupadharmyāṇi
Instrumentalaupadharmyeṇa aupadharmyābhyām aupadharmyaiḥ
Dativeaupadharmyāya aupadharmyābhyām aupadharmyebhyaḥ
Ablativeaupadharmyāt aupadharmyābhyām aupadharmyebhyaḥ
Genitiveaupadharmyasya aupadharmyayoḥ aupadharmyāṇām
Locativeaupadharmye aupadharmyayoḥ aupadharmyeṣu

Compound aupadharmya -

Adverb -aupadharmyam -aupadharmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria