Declension table of ?aupadeśikatva

Deva

NeuterSingularDualPlural
Nominativeaupadeśikatvam aupadeśikatve aupadeśikatvāni
Vocativeaupadeśikatva aupadeśikatve aupadeśikatvāni
Accusativeaupadeśikatvam aupadeśikatve aupadeśikatvāni
Instrumentalaupadeśikatvena aupadeśikatvābhyām aupadeśikatvaiḥ
Dativeaupadeśikatvāya aupadeśikatvābhyām aupadeśikatvebhyaḥ
Ablativeaupadeśikatvāt aupadeśikatvābhyām aupadeśikatvebhyaḥ
Genitiveaupadeśikatvasya aupadeśikatvayoḥ aupadeśikatvānām
Locativeaupadeśikatve aupadeśikatvayoḥ aupadeśikatveṣu

Compound aupadeśikatva -

Adverb -aupadeśikatvam -aupadeśikatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria