Declension table of ?aupabhṛta

Deva

NeuterSingularDualPlural
Nominativeaupabhṛtam aupabhṛte aupabhṛtāni
Vocativeaupabhṛta aupabhṛte aupabhṛtāni
Accusativeaupabhṛtam aupabhṛte aupabhṛtāni
Instrumentalaupabhṛtena aupabhṛtābhyām aupabhṛtaiḥ
Dativeaupabhṛtāya aupabhṛtābhyām aupabhṛtebhyaḥ
Ablativeaupabhṛtāt aupabhṛtābhyām aupabhṛtebhyaḥ
Genitiveaupabhṛtasya aupabhṛtayoḥ aupabhṛtānām
Locativeaupabhṛte aupabhṛtayoḥ aupabhṛteṣu

Compound aupabhṛta -

Adverb -aupabhṛtam -aupabhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria