Declension table of ?aupānuvākya

Deva

MasculineSingularDualPlural
Nominativeaupānuvākyaḥ aupānuvākyau aupānuvākyāḥ
Vocativeaupānuvākya aupānuvākyau aupānuvākyāḥ
Accusativeaupānuvākyam aupānuvākyau aupānuvākyān
Instrumentalaupānuvākyena aupānuvākyābhyām aupānuvākyaiḥ aupānuvākyebhiḥ
Dativeaupānuvākyāya aupānuvākyābhyām aupānuvākyebhyaḥ
Ablativeaupānuvākyāt aupānuvākyābhyām aupānuvākyebhyaḥ
Genitiveaupānuvākyasya aupānuvākyayoḥ aupānuvākyānām
Locativeaupānuvākye aupānuvākyayoḥ aupānuvākyeṣu

Compound aupānuvākya -

Adverb -aupānuvākyam -aupānuvākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria