Declension table of ?aupādhyāyakā

Deva

FeminineSingularDualPlural
Nominativeaupādhyāyakā aupādhyāyake aupādhyāyakāḥ
Vocativeaupādhyāyake aupādhyāyake aupādhyāyakāḥ
Accusativeaupādhyāyakām aupādhyāyake aupādhyāyakāḥ
Instrumentalaupādhyāyakayā aupādhyāyakābhyām aupādhyāyakābhiḥ
Dativeaupādhyāyakāyai aupādhyāyakābhyām aupādhyāyakābhyaḥ
Ablativeaupādhyāyakāyāḥ aupādhyāyakābhyām aupādhyāyakābhyaḥ
Genitiveaupādhyāyakāyāḥ aupādhyāyakayoḥ aupādhyāyakānām
Locativeaupādhyāyakāyām aupādhyāyakayoḥ aupādhyāyakāsu

Adverb -aupādhyāyakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria