Declension table of ?aupādhyāyaka

Deva

MasculineSingularDualPlural
Nominativeaupādhyāyakaḥ aupādhyāyakau aupādhyāyakāḥ
Vocativeaupādhyāyaka aupādhyāyakau aupādhyāyakāḥ
Accusativeaupādhyāyakam aupādhyāyakau aupādhyāyakān
Instrumentalaupādhyāyakena aupādhyāyakābhyām aupādhyāyakaiḥ aupādhyāyakebhiḥ
Dativeaupādhyāyakāya aupādhyāyakābhyām aupādhyāyakebhyaḥ
Ablativeaupādhyāyakāt aupādhyāyakābhyām aupādhyāyakebhyaḥ
Genitiveaupādhyāyakasya aupādhyāyakayoḥ aupādhyāyakānām
Locativeaupādhyāyake aupādhyāyakayoḥ aupādhyāyakeṣu

Compound aupādhyāyaka -

Adverb -aupādhyāyakam -aupādhyāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria