Declension table of aupādhika

Deva

MasculineSingularDualPlural
Nominativeaupādhikaḥ aupādhikau aupādhikāḥ
Vocativeaupādhika aupādhikau aupādhikāḥ
Accusativeaupādhikam aupādhikau aupādhikān
Instrumentalaupādhikena aupādhikābhyām aupādhikaiḥ aupādhikebhiḥ
Dativeaupādhikāya aupādhikābhyām aupādhikebhyaḥ
Ablativeaupādhikāt aupādhikābhyām aupādhikebhyaḥ
Genitiveaupādhikasya aupādhikayoḥ aupādhikānām
Locativeaupādhike aupādhikayoḥ aupādhikeṣu

Compound aupādhika -

Adverb -aupādhikam -aupādhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria