Declension table of ?aupādānika

Deva

MasculineSingularDualPlural
Nominativeaupādānikaḥ aupādānikau aupādānikāḥ
Vocativeaupādānika aupādānikau aupādānikāḥ
Accusativeaupādānikam aupādānikau aupādānikān
Instrumentalaupādānikena aupādānikābhyām aupādānikaiḥ aupādānikebhiḥ
Dativeaupādānikāya aupādānikābhyām aupādānikebhyaḥ
Ablativeaupādānikāt aupādānikābhyām aupādānikebhyaḥ
Genitiveaupādānikasya aupādānikayoḥ aupādānikānām
Locativeaupādānike aupādānikayoḥ aupādānikeṣu

Compound aupādānika -

Adverb -aupādānikam -aupādānikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria