Declension table of ?aumaka

Deva

NeuterSingularDualPlural
Nominativeaumakam aumake aumakāni
Vocativeaumaka aumake aumakāni
Accusativeaumakam aumake aumakāni
Instrumentalaumakena aumakābhyām aumakaiḥ
Dativeaumakāya aumakābhyām aumakebhyaḥ
Ablativeaumakāt aumakābhyām aumakebhyaḥ
Genitiveaumakasya aumakayoḥ aumakānām
Locativeaumake aumakayoḥ aumakeṣu

Compound aumaka -

Adverb -aumakam -aumakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria