Declension table of ?aulūkyadarśana

Deva

NeuterSingularDualPlural
Nominativeaulūkyadarśanam aulūkyadarśane aulūkyadarśanāni
Vocativeaulūkyadarśana aulūkyadarśane aulūkyadarśanāni
Accusativeaulūkyadarśanam aulūkyadarśane aulūkyadarśanāni
Instrumentalaulūkyadarśanena aulūkyadarśanābhyām aulūkyadarśanaiḥ
Dativeaulūkyadarśanāya aulūkyadarśanābhyām aulūkyadarśanebhyaḥ
Ablativeaulūkyadarśanāt aulūkyadarśanābhyām aulūkyadarśanebhyaḥ
Genitiveaulūkyadarśanasya aulūkyadarśanayoḥ aulūkyadarśanānām
Locativeaulūkyadarśane aulūkyadarśanayoḥ aulūkyadarśaneṣu

Compound aulūkyadarśana -

Adverb -aulūkyadarśanam -aulūkyadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria