Declension table of ?aukhyeyaka

Deva

MasculineSingularDualPlural
Nominativeaukhyeyakaḥ aukhyeyakau aukhyeyakāḥ
Vocativeaukhyeyaka aukhyeyakau aukhyeyakāḥ
Accusativeaukhyeyakam aukhyeyakau aukhyeyakān
Instrumentalaukhyeyakena aukhyeyakābhyām aukhyeyakaiḥ aukhyeyakebhiḥ
Dativeaukhyeyakāya aukhyeyakābhyām aukhyeyakebhyaḥ
Ablativeaukhyeyakāt aukhyeyakābhyām aukhyeyakebhyaḥ
Genitiveaukhyeyakasya aukhyeyakayoḥ aukhyeyakānām
Locativeaukhyeyake aukhyeyakayoḥ aukhyeyakeṣu

Compound aukhyeyaka -

Adverb -aukhyeyakam -aukhyeyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria