Declension table of ?aukhīya

Deva

MasculineSingularDualPlural
Nominativeaukhīyaḥ aukhīyau aukhīyāḥ
Vocativeaukhīya aukhīyau aukhīyāḥ
Accusativeaukhīyam aukhīyau aukhīyān
Instrumentalaukhīyena aukhīyābhyām aukhīyaiḥ aukhīyebhiḥ
Dativeaukhīyāya aukhīyābhyām aukhīyebhyaḥ
Ablativeaukhīyāt aukhīyābhyām aukhīyebhyaḥ
Genitiveaukhīyasya aukhīyayoḥ aukhīyānām
Locativeaukhīye aukhīyayoḥ aukhīyeṣu

Compound aukhīya -

Adverb -aukhīyam -aukhīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria