Declension table of ?aukṣagandhi

Deva

FeminineSingularDualPlural
Nominativeaukṣagandhiḥ aukṣagandhī aukṣagandhayaḥ
Vocativeaukṣagandhe aukṣagandhī aukṣagandhayaḥ
Accusativeaukṣagandhim aukṣagandhī aukṣagandhīḥ
Instrumentalaukṣagandhyā aukṣagandhibhyām aukṣagandhibhiḥ
Dativeaukṣagandhyai aukṣagandhaye aukṣagandhibhyām aukṣagandhibhyaḥ
Ablativeaukṣagandhyāḥ aukṣagandheḥ aukṣagandhibhyām aukṣagandhibhyaḥ
Genitiveaukṣagandhyāḥ aukṣagandheḥ aukṣagandhyoḥ aukṣagandhīnām
Locativeaukṣagandhyām aukṣagandhau aukṣagandhyoḥ aukṣagandhiṣu

Compound aukṣagandhi -

Adverb -aukṣagandhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria