Declension table of ?aukṣa

Deva

MasculineSingularDualPlural
Nominativeaukṣaḥ aukṣau aukṣāḥ
Vocativeaukṣa aukṣau aukṣāḥ
Accusativeaukṣam aukṣau aukṣān
Instrumentalaukṣeṇa aukṣābhyām aukṣaiḥ aukṣebhiḥ
Dativeaukṣāya aukṣābhyām aukṣebhyaḥ
Ablativeaukṣāt aukṣābhyām aukṣebhyaḥ
Genitiveaukṣasya aukṣayoḥ aukṣāṇām
Locativeaukṣe aukṣayoḥ aukṣeṣu

Compound aukṣa -

Adverb -aukṣam -aukṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria