Declension table of ?audvepā

Deva

FeminineSingularDualPlural
Nominativeaudvepā audvepe audvepāḥ
Vocativeaudvepe audvepe audvepāḥ
Accusativeaudvepām audvepe audvepāḥ
Instrumentalaudvepayā audvepābhyām audvepābhiḥ
Dativeaudvepāyai audvepābhyām audvepābhyaḥ
Ablativeaudvepāyāḥ audvepābhyām audvepābhyaḥ
Genitiveaudvepāyāḥ audvepayoḥ audvepānām
Locativeaudvepāyām audvepayoḥ audvepāsu

Adverb -audvepam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria