Declension table of ?audvepa

Deva

NeuterSingularDualPlural
Nominativeaudvepam audvepe audvepāni
Vocativeaudvepa audvepe audvepāni
Accusativeaudvepam audvepe audvepāni
Instrumentalaudvepena audvepābhyām audvepaiḥ
Dativeaudvepāya audvepābhyām audvepebhyaḥ
Ablativeaudvepāt audvepābhyām audvepebhyaḥ
Genitiveaudvepasya audvepayoḥ audvepānām
Locativeaudvepe audvepayoḥ audvepeṣu

Compound audvepa -

Adverb -audvepam -audvepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria